B 175-4 Ākāśamahābhairavasuvarṇakalaśadhvajārohanavarṣavardhanavidhi

Manuscript culture infobox

Filmed in: B 175/4
Title: Ākāśamahābhairavasuvarṇa­kalaśa­dhvajārohana­varṣavardhanavidhi
Dimensions: 42 x 14 cm x 650 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/628
Remarks: I (A 43)


Reel No. B 175-4

Inventory No. 1986

Title Ākāśamahābhairavasuvarṇa­kalaśadhvajārohana­varṣavardhanavidhi

Remarks

Author

Subject Karmakāṇda

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 42.0 x 14.0 cm

Binding Hole

Folios 567

Lines per Folio 8

Foliation figures in middle right-hand margin of the verso

Illustrations exposures 562–569

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/628

Manuscript Features

Table contains appears in the expos. 560b–561t

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || śrīmahābhairavāya namaḥ ||    || athādhivāsanavidhiḥ ||    ||

mālakvasa kṣurakarma yācake || śucivastraṇa taya ||    || hva thu kuhnu ābhyodakamātṛśrāddhavidhi (!) || mālako jiyakāva || yajamāna puṣpabhājana || adyādi || vākya ||

siddhir astu kriyārambhe bṛddhir astu dhanāgama |
puṣṭir astu śarīreṣu śāntir astu gṛhe tava ||
sarvvabighnipraśamanaṃ(!) sarvvaśāntikaraṃ śubhaṃ |
āyuputrañ ca kāmañ ca lakṣmīsantatibarddhanaṃ || (fol. 1v1–5)

End

siṃrddhuram (!) ṅa vo se tayā guriyā tayā

vīreśvarī mahāvīra virasma(!)vibhūṣitaṃ |
trailokyākarṣaṇi devī siṃdūrāruṇamurtta(!)maṃ ||    ||

mohanī ||

trailokyāmihanībhyāṃ ripu(da)ladahanī bhaṃjanī sarvvabighna

nībhūtapretapiśācābhayamukhahalaṇī dhvaṃsinīnāṃ ||
rakṣā bhūtā narāṇāṃ śivasakalamukhā sarvvamaṅgalyayuktā
sādevī mohanīyaṃ tripaṭhagatiyutā sarvvasaṃparttidāya ||    || (!)

|| sagona ||

siddhārthaṃ dadhipāvanaṃ ca sakalaṃ saṃpūrṇacandropamaṃ
pāpaugha duritaughanāśanakari(!) vāñchāstha(!)siddhipradaṃ ||
yasyā saṃbhava vasaṃpradā jayakarī cāryya māhāsiddhidaṃ |
dīrghāyu cirakāraṇe vijayate saṃtu sadā pātu vaḥ ||    |||

paṃcasūtrakā svāna tava sitayāva yajamānādi viya ||    ||

kvākvāśaḥ(!) kva samīraṇaḥ kva dahanaḥ kvāpaḥ kva viśvaṃbharā
kva brahmā janārddanaḥ kva bhujagaḥ kveyūndu kva devāsurāḥ
kalpāntārabhaṭair nnataḥ pramudiḥ śrīsiddhiyogeśvaraḥ
krīḍānāṭakanāyako vijayate devo mahābhairavaḥ ||    ||

thvate paḍapāva yajamānayā na svāna viya ||    || ālatī || pratiṣṭhā ||    || hnāsaka kanakena ||

pūrṇnacandranibhaṃ śubh[r]aṃ darppaṇaṃ śatrudarppahā |
ātmavindudharaṃ yasya saṃpratiṣṭhā varadā bhavantu ||    ||

sākṣī thāya || vākya || oṃ hrāṃ kṛtakarmaṇe sākṣiṇe śrīsūryāya arghaṃ namaḥ || puṣpaṃ namaḥ || sākṣīṇe namaḥ || thanāmāla kva bali ||    || (exp. 557t6–558t2)

Colophon

iti [[śrī3]] ākāsamahābhairavasu[va]rṇakalasaddho(!)jāvalohaṇa(!)varṣabarddhanavidhi[ḥ] samāptaḥ(!) || śubham astu sarvadāḥ(!) || śubhaṃ ||    || (exp. 558t2–3)

❖ śrīśrīśrīmahābhairavāya namaḥ || śrīśrī jayabhūpatīndramalladevasana bhairavayā devaladāṅāyā dharota dayakā || (exp. 558b)

Microfilm Details

Reel No. B 175/4

Date of Filming 09-01-1972

Exposures 569

Slides A 43

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 18-05-2010