B 175-4 Ākāśamahābhairavasuvarṇakalaśadhvajārohanavarṣavardhanavidhi
Manuscript culture infobox
Filmed in: B 175/4
Title: Ākāśamahābhairavasuvarṇakalaśadhvajārohanavarṣavardhanavidhi
Dimensions: 42 x 14 cm x 650 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/628
Remarks: I (A 43)
Reel No. B 175-4
Inventory No. 1986
Title Ākāśamahābhairavasuvarṇakalaśadhvajārohanavarṣavardhanavidhi
Remarks
Author
Subject Karmakāṇda
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 42.0 x 14.0 cm
Binding Hole
Folios 567
Lines per Folio 8
Foliation figures in middle right-hand margin of the verso
Illustrations exposures 562–569
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/628
Manuscript Features
Table contains appears in the expos. 560b–561t
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || śrīmahābhairavāya namaḥ || || athādhivāsanavidhiḥ || ||
mālakvasa kṣurakarma yācake || śucivastraṇa taya || || hva thu kuhnu ābhyodakamātṛśrāddhavidhi (!) || mālako jiyakāva || yajamāna puṣpabhājana || adyādi || vākya ||
siddhir astu kriyārambhe bṛddhir astu dhanāgama |
puṣṭir astu śarīreṣu śāntir astu gṛhe tava ||
sarvvabighnipraśamanaṃ(!) sarvvaśāntikaraṃ śubhaṃ |
āyuputrañ ca kāmañ ca lakṣmīsantatibarddhanaṃ || (fol. 1v1–5)
End
siṃrddhuram (!) ṅa vo se tayā guriyā tayā
vīreśvarī mahāvīra virasma(!)vibhūṣitaṃ |
trailokyākarṣaṇi devī siṃdūrāruṇamurtta(!)maṃ || ||
mohanī ||
trailokyāmihanībhyāṃ ripu(da)ladahanī bhaṃjanī sarvvabighna
nībhūtapretapiśācābhayamukhahalaṇī dhvaṃsinīnāṃ ||
rakṣā bhūtā narāṇāṃ śivasakalamukhā sarvvamaṅgalyayuktā
sādevī mohanīyaṃ tripaṭhagatiyutā sarvvasaṃparttidāya || || (!)
|| sagona ||
siddhārthaṃ dadhipāvanaṃ ca sakalaṃ saṃpūrṇacandropamaṃ
pāpaugha duritaughanāśanakari(!) vāñchāstha(!)siddhipradaṃ ||
yasyā saṃbhava vasaṃpradā jayakarī cāryya māhāsiddhidaṃ |
dīrghāyu cirakāraṇe vijayate saṃtu sadā pātu vaḥ || |||
paṃcasūtrakā svāna tava sitayāva yajamānādi viya || ||
kvākvāśaḥ(!) kva samīraṇaḥ kva dahanaḥ kvāpaḥ kva viśvaṃbharā
kva brahmā janārddanaḥ kva bhujagaḥ kveyūndu kva devāsurāḥ
kalpāntārabhaṭair nnataḥ pramudiḥ śrīsiddhiyogeśvaraḥ
krīḍānāṭakanāyako vijayate devo mahābhairavaḥ || ||
thvate paḍapāva yajamānayā na svāna viya || || ālatī || pratiṣṭhā || || hnāsaka kanakena ||
pūrṇnacandranibhaṃ śubh[r]aṃ darppaṇaṃ śatrudarppahā |
ātmavindudharaṃ yasya saṃpratiṣṭhā varadā bhavantu || ||
sākṣī thāya || vākya || oṃ hrāṃ kṛtakarmaṇe sākṣiṇe śrīsūryāya arghaṃ namaḥ || puṣpaṃ namaḥ || sākṣīṇe namaḥ || thanāmāla kva bali || || (exp. 557t6–558t2)
Colophon
iti [[śrī3]] ākāsamahābhairavasu[va]rṇakalasaddho(!)jāvalohaṇa(!)varṣabarddhanavidhi[ḥ] samāptaḥ(!) || śubham astu sarvadāḥ(!) || śubhaṃ || || (exp. 558t2–3)
❖ śrīśrīśrīmahābhairavāya namaḥ || śrīśrī jayabhūpatīndramalladevasana bhairavayā devaladāṅāyā dharota dayakā || (exp. 558b)
Microfilm Details
Reel No. B 175/4
Date of Filming 09-01-1972
Exposures 569
Slides A 43
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 18-05-2010